Top latest Five bhairav kavach Urban news

Wiki Article

गद्यपद्यमयी वाणी गङ्गानिर्झरिता तथा ॥ १४॥



आग्नेयां च रुरुः पातु दक्षिणे चण्डभैरवः

ದೇವೇಶಿ ದೇಹರಕ್ಷಾರ್ಥಂ ಕಾರಣಂ ಕಥ್ಯತಾಂ ಧ್ರುವಮ್

तत्र मन्त्राद्यक्षरं तु वासुदेवस्वरूपकम् ।



पातु मां बटुको देवो भैरवः सर्वकर्मसु ॥

ಸ್ಮೇರಾಸ್ಯಂ ವರದಂ ಕಪಾಲಮಭಯಂ click here ಶೂಲಂ ದಧಾನಂ ಕರೈಃ

मालिनी पुत्रकः पातु पशूनश्वान् गंजास्तथा ॥

ॐ ह्रीं प्रणवं पातु सर्वाङ्गं लज्जाबीजं महाभये ।

पातु मां बटुको देवो भैरवः सर्वकर्मसु

ವಾಮದೇವೋಽವತು ಪ್ರೀತೋ ರಣೇ ಘೋರೇ ತಥಾವತು

अनेन कवचेनैव रक्षां कृत्वा विचक्षणः।।

भगवन्सर्ववेत्ता त्वं देवानां प्रीतिदायकम् ।

Report this wiki page